Declension table of ?campayitavya

Deva

MasculineSingularDualPlural
Nominativecampayitavyaḥ campayitavyau campayitavyāḥ
Vocativecampayitavya campayitavyau campayitavyāḥ
Accusativecampayitavyam campayitavyau campayitavyān
Instrumentalcampayitavyena campayitavyābhyām campayitavyaiḥ campayitavyebhiḥ
Dativecampayitavyāya campayitavyābhyām campayitavyebhyaḥ
Ablativecampayitavyāt campayitavyābhyām campayitavyebhyaḥ
Genitivecampayitavyasya campayitavyayoḥ campayitavyānām
Locativecampayitavye campayitavyayoḥ campayitavyeṣu

Compound campayitavya -

Adverb -campayitavyam -campayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria