Declension table of ?campayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecampayiṣyamāṇā campayiṣyamāṇe campayiṣyamāṇāḥ
Vocativecampayiṣyamāṇe campayiṣyamāṇe campayiṣyamāṇāḥ
Accusativecampayiṣyamāṇām campayiṣyamāṇe campayiṣyamāṇāḥ
Instrumentalcampayiṣyamāṇayā campayiṣyamāṇābhyām campayiṣyamāṇābhiḥ
Dativecampayiṣyamāṇāyai campayiṣyamāṇābhyām campayiṣyamāṇābhyaḥ
Ablativecampayiṣyamāṇāyāḥ campayiṣyamāṇābhyām campayiṣyamāṇābhyaḥ
Genitivecampayiṣyamāṇāyāḥ campayiṣyamāṇayoḥ campayiṣyamāṇānām
Locativecampayiṣyamāṇāyām campayiṣyamāṇayoḥ campayiṣyamāṇāsu

Adverb -campayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria