Declension table of ?cambita

Deva

NeuterSingularDualPlural
Nominativecambitam cambite cambitāni
Vocativecambita cambite cambitāni
Accusativecambitam cambite cambitāni
Instrumentalcambitena cambitābhyām cambitaiḥ
Dativecambitāya cambitābhyām cambitebhyaḥ
Ablativecambitāt cambitābhyām cambitebhyaḥ
Genitivecambitasya cambitayoḥ cambitānām
Locativecambite cambitayoḥ cambiteṣu

Compound cambita -

Adverb -cambitam -cambitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria