सुबन्तावली ?चमत्करण

Roma

नपुंसकम्एकद्विबहु
प्रथमाचमत्करणम् चमत्करणे चमत्करणानि
सम्बोधनम्चमत्करण चमत्करणे चमत्करणानि
द्वितीयाचमत्करणम् चमत्करणे चमत्करणानि
तृतीयाचमत्करणेन चमत्करणाभ्याम् चमत्करणैः
चतुर्थीचमत्करणाय चमत्करणाभ्याम् चमत्करणेभ्यः
पञ्चमीचमत्करणात् चमत्करणाभ्याम् चमत्करणेभ्यः
षष्ठीचमत्करणस्य चमत्करणयोः चमत्करणानाम्
सप्तमीचमत्करणे चमत्करणयोः चमत्करणेषु

समास चमत्करण

अव्यय ॰चमत्करणम् ॰चमत्करणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria