सुबन्तावली ?चमत्कारचिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमाचमत्कारचिन्तामणिः चमत्कारचिन्तामणी चमत्कारचिन्तामणयः
सम्बोधनम्चमत्कारचिन्तामणे चमत्कारचिन्तामणी चमत्कारचिन्तामणयः
द्वितीयाचमत्कारचिन्तामणिम् चमत्कारचिन्तामणी चमत्कारचिन्तामणीन्
तृतीयाचमत्कारचिन्तामणिना चमत्कारचिन्तामणिभ्याम् चमत्कारचिन्तामणिभिः
चतुर्थीचमत्कारचिन्तामणये चमत्कारचिन्तामणिभ्याम् चमत्कारचिन्तामणिभ्यः
पञ्चमीचमत्कारचिन्तामणेः चमत्कारचिन्तामणिभ्याम् चमत्कारचिन्तामणिभ्यः
षष्ठीचमत्कारचिन्तामणेः चमत्कारचिन्तामण्योः चमत्कारचिन्तामणीनाम्
सप्तमीचमत्कारचिन्तामणौ चमत्कारचिन्तामण्योः चमत्कारचिन्तामणिषु

समास चमत्कारचिन्तामणि

अव्यय ॰चमत्कारचिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria