सुबन्तावली ?चलदल

Roma

पुमान्एकद्विबहु
प्रथमाचलदलः चलदलौ चलदलाः
सम्बोधनम्चलदल चलदलौ चलदलाः
द्वितीयाचलदलम् चलदलौ चलदलान्
तृतीयाचलदलेन चलदलाभ्याम् चलदलैः चलदलेभिः
चतुर्थीचलदलाय चलदलाभ्याम् चलदलेभ्यः
पञ्चमीचलदलात् चलदलाभ्याम् चलदलेभ्यः
षष्ठीचलदलस्य चलदलयोः चलदलानाम्
सप्तमीचलदले चलदलयोः चलदलेषु

समास चलदल

अव्यय ॰चलदलम् ॰चलदलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria