Declension table of ?caklathāna

Deva

NeuterSingularDualPlural
Nominativecaklathānam caklathāne caklathānāni
Vocativecaklathāna caklathāne caklathānāni
Accusativecaklathānam caklathāne caklathānāni
Instrumentalcaklathānena caklathānābhyām caklathānaiḥ
Dativecaklathānāya caklathānābhyām caklathānebhyaḥ
Ablativecaklathānāt caklathānābhyām caklathānebhyaḥ
Genitivecaklathānasya caklathānayoḥ caklathānānām
Locativecaklathāne caklathānayoḥ caklathāneṣu

Compound caklathāna -

Adverb -caklathānam -caklathānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria