Declension table of ?caklandvas

Deva

MasculineSingularDualPlural
Nominativecaklandvān caklandvāṃsau caklandvāṃsaḥ
Vocativecaklandvan caklandvāṃsau caklandvāṃsaḥ
Accusativecaklandvāṃsam caklandvāṃsau caklanduṣaḥ
Instrumentalcaklanduṣā caklandvadbhyām caklandvadbhiḥ
Dativecaklanduṣe caklandvadbhyām caklandvadbhyaḥ
Ablativecaklanduṣaḥ caklandvadbhyām caklandvadbhyaḥ
Genitivecaklanduṣaḥ caklanduṣoḥ caklanduṣām
Locativecaklanduṣi caklanduṣoḥ caklandvatsu

Compound caklandvat -

Adverb -caklandvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria