Declension table of ?caklandāna

Deva

NeuterSingularDualPlural
Nominativecaklandānam caklandāne caklandānāni
Vocativecaklandāna caklandāne caklandānāni
Accusativecaklandānam caklandāne caklandānāni
Instrumentalcaklandānena caklandānābhyām caklandānaiḥ
Dativecaklandānāya caklandānābhyām caklandānebhyaḥ
Ablativecaklandānāt caklandānābhyām caklandānebhyaḥ
Genitivecaklandānasya caklandānayoḥ caklandānānām
Locativecaklandāne caklandānayoḥ caklandāneṣu

Compound caklandāna -

Adverb -caklandānam -caklandānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria