Declension table of ?caklandāna

Deva

MasculineSingularDualPlural
Nominativecaklandānaḥ caklandānau caklandānāḥ
Vocativecaklandāna caklandānau caklandānāḥ
Accusativecaklandānam caklandānau caklandānān
Instrumentalcaklandānena caklandānābhyām caklandānaiḥ caklandānebhiḥ
Dativecaklandānāya caklandānābhyām caklandānebhyaḥ
Ablativecaklandānāt caklandānābhyām caklandānebhyaḥ
Genitivecaklandānasya caklandānayoḥ caklandānānām
Locativecaklandāne caklandānayoḥ caklandāneṣu

Compound caklandāna -

Adverb -caklandānam -caklandānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria