Declension table of ?cakhaṭuṣī

Deva

FeminineSingularDualPlural
Nominativecakhaṭuṣī cakhaṭuṣyau cakhaṭuṣyaḥ
Vocativecakhaṭuṣi cakhaṭuṣyau cakhaṭuṣyaḥ
Accusativecakhaṭuṣīm cakhaṭuṣyau cakhaṭuṣīḥ
Instrumentalcakhaṭuṣyā cakhaṭuṣībhyām cakhaṭuṣībhiḥ
Dativecakhaṭuṣyai cakhaṭuṣībhyām cakhaṭuṣībhyaḥ
Ablativecakhaṭuṣyāḥ cakhaṭuṣībhyām cakhaṭuṣībhyaḥ
Genitivecakhaṭuṣyāḥ cakhaṭuṣyoḥ cakhaṭuṣīṇām
Locativecakhaṭuṣyām cakhaṭuṣyoḥ cakhaṭuṣīṣu

Compound cakhaṭuṣi - cakhaṭuṣī -

Adverb -cakhaṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria