Declension table of ?cakhañjuṣī

Deva

FeminineSingularDualPlural
Nominativecakhañjuṣī cakhañjuṣyau cakhañjuṣyaḥ
Vocativecakhañjuṣi cakhañjuṣyau cakhañjuṣyaḥ
Accusativecakhañjuṣīm cakhañjuṣyau cakhañjuṣīḥ
Instrumentalcakhañjuṣyā cakhañjuṣībhyām cakhañjuṣībhiḥ
Dativecakhañjuṣyai cakhañjuṣībhyām cakhañjuṣībhyaḥ
Ablativecakhañjuṣyāḥ cakhañjuṣībhyām cakhañjuṣībhyaḥ
Genitivecakhañjuṣyāḥ cakhañjuṣyoḥ cakhañjuṣīṇām
Locativecakhañjuṣyām cakhañjuṣyoḥ cakhañjuṣīṣu

Compound cakhañjuṣi - cakhañjuṣī -

Adverb -cakhañjuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria