Declension table of ?cakarvuṣī

Deva

FeminineSingularDualPlural
Nominativecakarvuṣī cakarvuṣyau cakarvuṣyaḥ
Vocativecakarvuṣi cakarvuṣyau cakarvuṣyaḥ
Accusativecakarvuṣīm cakarvuṣyau cakarvuṣīḥ
Instrumentalcakarvuṣyā cakarvuṣībhyām cakarvuṣībhiḥ
Dativecakarvuṣyai cakarvuṣībhyām cakarvuṣībhyaḥ
Ablativecakarvuṣyāḥ cakarvuṣībhyām cakarvuṣībhyaḥ
Genitivecakarvuṣyāḥ cakarvuṣyoḥ cakarvuṣīṇām
Locativecakarvuṣyām cakarvuṣyoḥ cakarvuṣīṣu

Compound cakarvuṣi - cakarvuṣī -

Adverb -cakarvuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria