Declension table of ?cakandvas

Deva

NeuterSingularDualPlural
Nominativecakandvat cakanduṣī cakandvāṃsi
Vocativecakandvat cakanduṣī cakandvāṃsi
Accusativecakandvat cakanduṣī cakandvāṃsi
Instrumentalcakanduṣā cakandvadbhyām cakandvadbhiḥ
Dativecakanduṣe cakandvadbhyām cakandvadbhyaḥ
Ablativecakanduṣaḥ cakandvadbhyām cakandvadbhyaḥ
Genitivecakanduṣaḥ cakanduṣoḥ cakanduṣām
Locativecakanduṣi cakanduṣoḥ cakandvatsu

Compound cakandvat -

Adverb -cakandvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria