Declension table of ?cakāṅkṣvas

Deva

MasculineSingularDualPlural
Nominativecakāṅkṣvān cakāṅkṣvāṃsau cakāṅkṣvāṃsaḥ
Vocativecakāṅkṣvan cakāṅkṣvāṃsau cakāṅkṣvāṃsaḥ
Accusativecakāṅkṣvāṃsam cakāṅkṣvāṃsau cakāṅkṣuṣaḥ
Instrumentalcakāṅkṣuṣā cakāṅkṣvadbhyām cakāṅkṣvadbhiḥ
Dativecakāṅkṣuṣe cakāṅkṣvadbhyām cakāṅkṣvadbhyaḥ
Ablativecakāṅkṣuṣaḥ cakāṅkṣvadbhyām cakāṅkṣvadbhyaḥ
Genitivecakāṅkṣuṣaḥ cakāṅkṣuṣoḥ cakāṅkṣuṣām
Locativecakāṅkṣuṣi cakāṅkṣuṣoḥ cakāṅkṣvatsu

Compound cakāṅkṣvat -

Adverb -cakāṅkṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria