Declension table of ?cakāṅkṣāṇa

Deva

NeuterSingularDualPlural
Nominativecakāṅkṣāṇam cakāṅkṣāṇe cakāṅkṣāṇāni
Vocativecakāṅkṣāṇa cakāṅkṣāṇe cakāṅkṣāṇāni
Accusativecakāṅkṣāṇam cakāṅkṣāṇe cakāṅkṣāṇāni
Instrumentalcakāṅkṣāṇena cakāṅkṣāṇābhyām cakāṅkṣāṇaiḥ
Dativecakāṅkṣāṇāya cakāṅkṣāṇābhyām cakāṅkṣāṇebhyaḥ
Ablativecakāṅkṣāṇāt cakāṅkṣāṇābhyām cakāṅkṣāṇebhyaḥ
Genitivecakāṅkṣāṇasya cakāṅkṣāṇayoḥ cakāṅkṣāṇānām
Locativecakāṅkṣāṇe cakāṅkṣāṇayoḥ cakāṅkṣāṇeṣu

Compound cakāṅkṣāṇa -

Adverb -cakāṅkṣāṇam -cakāṅkṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria