Declension table of ?cakaṇṭvas

Deva

NeuterSingularDualPlural
Nominativecakaṇṭvat cakaṇṭuṣī cakaṇṭvāṃsi
Vocativecakaṇṭvat cakaṇṭuṣī cakaṇṭvāṃsi
Accusativecakaṇṭvat cakaṇṭuṣī cakaṇṭvāṃsi
Instrumentalcakaṇṭuṣā cakaṇṭvadbhyām cakaṇṭvadbhiḥ
Dativecakaṇṭuṣe cakaṇṭvadbhyām cakaṇṭvadbhyaḥ
Ablativecakaṇṭuṣaḥ cakaṇṭvadbhyām cakaṇṭvadbhyaḥ
Genitivecakaṇṭuṣaḥ cakaṇṭuṣoḥ cakaṇṭuṣām
Locativecakaṇṭuṣi cakaṇṭuṣoḥ cakaṇṭvatsu

Compound cakaṇṭvat -

Adverb -cakaṇṭvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria