Declension table of ?cakṣivas

Deva

MasculineSingularDualPlural
Nominativecakṣivān cakṣivāṃsau cakṣivāṃsaḥ
Vocativecakṣivan cakṣivāṃsau cakṣivāṃsaḥ
Accusativecakṣivāṃsam cakṣivāṃsau cakṣuṣaḥ
Instrumentalcakṣuṣā cakṣivadbhyām cakṣivadbhiḥ
Dativecakṣuṣe cakṣivadbhyām cakṣivadbhyaḥ
Ablativecakṣuṣaḥ cakṣivadbhyām cakṣivadbhyaḥ
Genitivecakṣuṣaḥ cakṣuṣoḥ cakṣuṣām
Locativecakṣuṣi cakṣuṣoḥ cakṣivatsu

Compound cakṣivat -

Adverb -cakṣivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria