Declension table of ?cakṣantī

Deva

FeminineSingularDualPlural
Nominativecakṣantī cakṣantyau cakṣantyaḥ
Vocativecakṣanti cakṣantyau cakṣantyaḥ
Accusativecakṣantīm cakṣantyau cakṣantīḥ
Instrumentalcakṣantyā cakṣantībhyām cakṣantībhiḥ
Dativecakṣantyai cakṣantībhyām cakṣantībhyaḥ
Ablativecakṣantyāḥ cakṣantībhyām cakṣantībhyaḥ
Genitivecakṣantyāḥ cakṣantyoḥ cakṣantīnām
Locativecakṣantyām cakṣantyoḥ cakṣantīṣu

Compound cakṣanti - cakṣantī -

Adverb -cakṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria