सुबन्तावली ?चैतन्ययुक्त

Roma

पुमान्एकद्विबहु
प्रथमाचैतन्ययुक्तः चैतन्ययुक्तौ चैतन्ययुक्ताः
सम्बोधनम्चैतन्ययुक्त चैतन्ययुक्तौ चैतन्ययुक्ताः
द्वितीयाचैतन्ययुक्तम् चैतन्ययुक्तौ चैतन्ययुक्तान्
तृतीयाचैतन्ययुक्तेन चैतन्ययुक्ताभ्याम् चैतन्ययुक्तैः चैतन्ययुक्तेभिः
चतुर्थीचैतन्ययुक्ताय चैतन्ययुक्ताभ्याम् चैतन्ययुक्तेभ्यः
पञ्चमीचैतन्ययुक्तात् चैतन्ययुक्ताभ्याम् चैतन्ययुक्तेभ्यः
षष्ठीचैतन्ययुक्तस्य चैतन्ययुक्तयोः चैतन्ययुक्तानाम्
सप्तमीचैतन्ययुक्ते चैतन्ययुक्तयोः चैतन्ययुक्तेषु

समास चैतन्ययुक्त

अव्यय ॰चैतन्ययुक्तम् ॰चैतन्ययुक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria