Declension table of ?cahiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecahiṣyamāṇam cahiṣyamāṇe cahiṣyamāṇāni
Vocativecahiṣyamāṇa cahiṣyamāṇe cahiṣyamāṇāni
Accusativecahiṣyamāṇam cahiṣyamāṇe cahiṣyamāṇāni
Instrumentalcahiṣyamāṇena cahiṣyamāṇābhyām cahiṣyamāṇaiḥ
Dativecahiṣyamāṇāya cahiṣyamāṇābhyām cahiṣyamāṇebhyaḥ
Ablativecahiṣyamāṇāt cahiṣyamāṇābhyām cahiṣyamāṇebhyaḥ
Genitivecahiṣyamāṇasya cahiṣyamāṇayoḥ cahiṣyamāṇānām
Locativecahiṣyamāṇe cahiṣyamāṇayoḥ cahiṣyamāṇeṣu

Compound cahiṣyamāṇa -

Adverb -cahiṣyamāṇam -cahiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria