Declension table of ?cadiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecadiṣyamāṇā cadiṣyamāṇe cadiṣyamāṇāḥ
Vocativecadiṣyamāṇe cadiṣyamāṇe cadiṣyamāṇāḥ
Accusativecadiṣyamāṇām cadiṣyamāṇe cadiṣyamāṇāḥ
Instrumentalcadiṣyamāṇayā cadiṣyamāṇābhyām cadiṣyamāṇābhiḥ
Dativecadiṣyamāṇāyai cadiṣyamāṇābhyām cadiṣyamāṇābhyaḥ
Ablativecadiṣyamāṇāyāḥ cadiṣyamāṇābhyām cadiṣyamāṇābhyaḥ
Genitivecadiṣyamāṇāyāḥ cadiṣyamāṇayoḥ cadiṣyamāṇānām
Locativecadiṣyamāṇāyām cadiṣyamāṇayoḥ cadiṣyamāṇāsu

Adverb -cadiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria