Declension table of ?cadiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecadiṣyamāṇam cadiṣyamāṇe cadiṣyamāṇāni
Vocativecadiṣyamāṇa cadiṣyamāṇe cadiṣyamāṇāni
Accusativecadiṣyamāṇam cadiṣyamāṇe cadiṣyamāṇāni
Instrumentalcadiṣyamāṇena cadiṣyamāṇābhyām cadiṣyamāṇaiḥ
Dativecadiṣyamāṇāya cadiṣyamāṇābhyām cadiṣyamāṇebhyaḥ
Ablativecadiṣyamāṇāt cadiṣyamāṇābhyām cadiṣyamāṇebhyaḥ
Genitivecadiṣyamāṇasya cadiṣyamāṇayoḥ cadiṣyamāṇānām
Locativecadiṣyamāṇe cadiṣyamāṇayoḥ cadiṣyamāṇeṣu

Compound cadiṣyamāṇa -

Adverb -cadiṣyamāṇam -cadiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria