सुबन्तावली ?चदत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाचदत् चदन्ती चदती चदन्ति
सम्बोधनम्चदत् चदन्ती चदती चदन्ति
द्वितीयाचदत् चदन्ती चदती चदन्ति
तृतीयाचदता चदद्भ्याम् चदद्भिः
चतुर्थीचदते चदद्भ्याम् चदद्भ्यः
पञ्चमीचदतः चदद्भ्याम् चदद्भ्यः
षष्ठीचदतः चदतोः चदताम्
सप्तमीचदति चदतोः चदत्सु

अव्यय ॰चदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria