सुबन्तावली ?चदत्

Roma

पुमान्एकद्विबहु
प्रथमाचदन् चदन्तौ चदन्तः
सम्बोधनम्चदन् चदन्तौ चदन्तः
द्वितीयाचदन्तम् चदन्तौ चदतः
तृतीयाचदता चदद्भ्याम् चदद्भिः
चतुर्थीचदते चदद्भ्याम् चदद्भ्यः
पञ्चमीचदतः चदद्भ्याम् चदद्भ्यः
षष्ठीचदतः चदतोः चदताम्
सप्तमीचदति चदतोः चदत्सु

समास चदत्

अव्यय ॰चदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria