Declension table of ?cadantī

Deva

FeminineSingularDualPlural
Nominativecadantī cadantyau cadantyaḥ
Vocativecadanti cadantyau cadantyaḥ
Accusativecadantīm cadantyau cadantīḥ
Instrumentalcadantyā cadantībhyām cadantībhiḥ
Dativecadantyai cadantībhyām cadantībhyaḥ
Ablativecadantyāḥ cadantībhyām cadantībhyaḥ
Genitivecadantyāḥ cadantyoḥ cadantīnām
Locativecadantyām cadantyoḥ cadantīṣu

Compound cadanti - cadantī -

Adverb -cadanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria