सुबन्तावली ?चदमान

Roma

पुमान्एकद्विबहु
प्रथमाचदमानः चदमानौ चदमानाः
सम्बोधनम्चदमान चदमानौ चदमानाः
द्वितीयाचदमानम् चदमानौ चदमानान्
तृतीयाचदमानेन चदमानाभ्याम् चदमानैः चदमानेभिः
चतुर्थीचदमानाय चदमानाभ्याम् चदमानेभ्यः
पञ्चमीचदमानात् चदमानाभ्याम् चदमानेभ्यः
षष्ठीचदमानस्य चदमानयोः चदमानानाम्
सप्तमीचदमाने चदमानयोः चदमानेषु

समास चदमान

अव्यय ॰चदमानम् ॰चदमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria