Declension table of ?cacchivas

Deva

NeuterSingularDualPlural
Nominativecacchivat cacchuṣī cacchivāṃsi
Vocativecacchivat cacchuṣī cacchivāṃsi
Accusativecacchivat cacchuṣī cacchivāṃsi
Instrumentalcacchuṣā cacchivadbhyām cacchivadbhiḥ
Dativecacchuṣe cacchivadbhyām cacchivadbhyaḥ
Ablativecacchuṣaḥ cacchivadbhyām cacchivadbhyaḥ
Genitivecacchuṣaḥ cacchuṣoḥ cacchuṣām
Locativecacchuṣi cacchuṣoḥ cacchivatsu

Compound cacchivat -

Adverb -cacchivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria