Declension table of ?cacchāna

Deva

NeuterSingularDualPlural
Nominativecacchānam cacchāne cacchānāni
Vocativecacchāna cacchāne cacchānāni
Accusativecacchānam cacchāne cacchānāni
Instrumentalcacchānena cacchānābhyām cacchānaiḥ
Dativecacchānāya cacchānābhyām cacchānebhyaḥ
Ablativecacchānāt cacchānābhyām cacchānebhyaḥ
Genitivecacchānasya cacchānayoḥ cacchānānām
Locativecacchāne cacchānayoḥ cacchāneṣu

Compound cacchāna -

Adverb -cacchānam -cacchānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria