Declension table of ?cacchāna

Deva

MasculineSingularDualPlural
Nominativecacchānaḥ cacchānau cacchānāḥ
Vocativecacchāna cacchānau cacchānāḥ
Accusativecacchānam cacchānau cacchānān
Instrumentalcacchānena cacchānābhyām cacchānaiḥ cacchānebhiḥ
Dativecacchānāya cacchānābhyām cacchānebhyaḥ
Ablativecacchānāt cacchānābhyām cacchānebhyaḥ
Genitivecacchānasya cacchānayoḥ cacchānānām
Locativecacchāne cacchānayoḥ cacchāneṣu

Compound cacchāna -

Adverb -cacchānam -cacchānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria