Declension table of ?cacandvas

Deva

NeuterSingularDualPlural
Nominativecacandvat cacanduṣī cacandvāṃsi
Vocativecacandvat cacanduṣī cacandvāṃsi
Accusativecacandvat cacanduṣī cacandvāṃsi
Instrumentalcacanduṣā cacandvadbhyām cacandvadbhiḥ
Dativecacanduṣe cacandvadbhyām cacandvadbhyaḥ
Ablativecacanduṣaḥ cacandvadbhyām cacandvadbhyaḥ
Genitivecacanduṣaḥ cacanduṣoḥ cacanduṣām
Locativecacanduṣi cacanduṣoḥ cacandvatsu

Compound cacandvat -

Adverb -cacandvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria