Declension table of ?cacṛpuṣī

Deva

FeminineSingularDualPlural
Nominativecacṛpuṣī cacṛpuṣyau cacṛpuṣyaḥ
Vocativecacṛpuṣi cacṛpuṣyau cacṛpuṣyaḥ
Accusativecacṛpuṣīm cacṛpuṣyau cacṛpuṣīḥ
Instrumentalcacṛpuṣyā cacṛpuṣībhyām cacṛpuṣībhiḥ
Dativecacṛpuṣyai cacṛpuṣībhyām cacṛpuṣībhyaḥ
Ablativecacṛpuṣyāḥ cacṛpuṣībhyām cacṛpuṣībhyaḥ
Genitivecacṛpuṣyāḥ cacṛpuṣyoḥ cacṛpuṣīṇām
Locativecacṛpuṣyām cacṛpuṣyoḥ cacṛpuṣīṣu

Compound cacṛpuṣi - cacṛpuṣī -

Adverb -cacṛpuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria