Declension table of ?cāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecāyiṣyamāṇaḥ cāyiṣyamāṇau cāyiṣyamāṇāḥ
Vocativecāyiṣyamāṇa cāyiṣyamāṇau cāyiṣyamāṇāḥ
Accusativecāyiṣyamāṇam cāyiṣyamāṇau cāyiṣyamāṇān
Instrumentalcāyiṣyamāṇena cāyiṣyamāṇābhyām cāyiṣyamāṇaiḥ cāyiṣyamāṇebhiḥ
Dativecāyiṣyamāṇāya cāyiṣyamāṇābhyām cāyiṣyamāṇebhyaḥ
Ablativecāyiṣyamāṇāt cāyiṣyamāṇābhyām cāyiṣyamāṇebhyaḥ
Genitivecāyiṣyamāṇasya cāyiṣyamāṇayoḥ cāyiṣyamāṇānām
Locativecāyiṣyamāṇe cāyiṣyamāṇayoḥ cāyiṣyamāṇeṣu

Compound cāyiṣyamāṇa -

Adverb -cāyiṣyamāṇam -cāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria