Declension table of ?cātya

Deva

MasculineSingularDualPlural
Nominativecātyaḥ cātyau cātyāḥ
Vocativecātya cātyau cātyāḥ
Accusativecātyam cātyau cātyān
Instrumentalcātyena cātyābhyām cātyaiḥ cātyebhiḥ
Dativecātyāya cātyābhyām cātyebhyaḥ
Ablativecātyāt cātyābhyām cātyebhyaḥ
Genitivecātyasya cātyayoḥ cātyānām
Locativecātye cātyayoḥ cātyeṣu

Compound cātya -

Adverb -cātyam -cātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria