Declension table of ?cātitā

Deva

FeminineSingularDualPlural
Nominativecātitā cātite cātitāḥ
Vocativecātite cātite cātitāḥ
Accusativecātitām cātite cātitāḥ
Instrumentalcātitayā cātitābhyām cātitābhiḥ
Dativecātitāyai cātitābhyām cātitābhyaḥ
Ablativecātitāyāḥ cātitābhyām cātitābhyaḥ
Genitivecātitāyāḥ cātitayoḥ cātitānām
Locativecātitāyām cātitayoḥ cātitāsu

Adverb -cātitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria