सुबन्तावली ?चार्वाकमतनिबर्हण

Roma

नपुंसकम्एकद्विबहु
प्रथमाचार्वाकमतनिबर्हणम् चार्वाकमतनिबर्हणे चार्वाकमतनिबर्हणानि
सम्बोधनम्चार्वाकमतनिबर्हण चार्वाकमतनिबर्हणे चार्वाकमतनिबर्हणानि
द्वितीयाचार्वाकमतनिबर्हणम् चार्वाकमतनिबर्हणे चार्वाकमतनिबर्हणानि
तृतीयाचार्वाकमतनिबर्हणेन चार्वाकमतनिबर्हणाभ्याम् चार्वाकमतनिबर्हणैः
चतुर्थीचार्वाकमतनिबर्हणाय चार्वाकमतनिबर्हणाभ्याम् चार्वाकमतनिबर्हणेभ्यः
पञ्चमीचार्वाकमतनिबर्हणात् चार्वाकमतनिबर्हणाभ्याम् चार्वाकमतनिबर्हणेभ्यः
षष्ठीचार्वाकमतनिबर्हणस्य चार्वाकमतनिबर्हणयोः चार्वाकमतनिबर्हणानाम्
सप्तमीचार्वाकमतनिबर्हणे चार्वाकमतनिबर्हणयोः चार्वाकमतनिबर्हणेषु

समास चार्वाकमतनिबर्हण

अव्यय ॰चार्वाकमतनिबर्हणम् ॰चार्वाकमतनिबर्हणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria