सुबन्तावली ?चारुसर्वाङ्गी

Roma

स्त्रीएकद्विबहु
प्रथमाचारुसर्वाङ्गी चारुसर्वाङ्ग्यौ चारुसर्वाङ्ग्यः
सम्बोधनम्चारुसर्वाङ्गि चारुसर्वाङ्ग्यौ चारुसर्वाङ्ग्यः
द्वितीयाचारुसर्वाङ्गीम् चारुसर्वाङ्ग्यौ चारुसर्वाङ्गीः
तृतीयाचारुसर्वाङ्ग्या चारुसर्वाङ्गीभ्याम् चारुसर्वाङ्गीभिः
चतुर्थीचारुसर्वाङ्ग्यै चारुसर्वाङ्गीभ्याम् चारुसर्वाङ्गीभ्यः
पञ्चमीचारुसर्वाङ्ग्याः चारुसर्वाङ्गीभ्याम् चारुसर्वाङ्गीभ्यः
षष्ठीचारुसर्वाङ्ग्याः चारुसर्वाङ्ग्योः चारुसर्वाङ्गीणाम्
सप्तमीचारुसर्वाङ्ग्याम् चारुसर्वाङ्ग्योः चारुसर्वाङ्गीषु

समास चारुसर्वाङ्गि चारुसर्वाङ्गी

अव्यय ॰चारुसर्वाङ्गि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria