Declension table of ?cāraṇīya

Deva

MasculineSingularDualPlural
Nominativecāraṇīyaḥ cāraṇīyau cāraṇīyāḥ
Vocativecāraṇīya cāraṇīyau cāraṇīyāḥ
Accusativecāraṇīyam cāraṇīyau cāraṇīyān
Instrumentalcāraṇīyena cāraṇīyābhyām cāraṇīyaiḥ cāraṇīyebhiḥ
Dativecāraṇīyāya cāraṇīyābhyām cāraṇīyebhyaḥ
Ablativecāraṇīyāt cāraṇīyābhyām cāraṇīyebhyaḥ
Genitivecāraṇīyasya cāraṇīyayoḥ cāraṇīyānām
Locativecāraṇīye cāraṇīyayoḥ cāraṇīyeṣu

Compound cāraṇīya -

Adverb -cāraṇīyam -cāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria