Declension table of ?cāpyamāna

Deva

MasculineSingularDualPlural
Nominativecāpyamānaḥ cāpyamānau cāpyamānāḥ
Vocativecāpyamāna cāpyamānau cāpyamānāḥ
Accusativecāpyamānam cāpyamānau cāpyamānān
Instrumentalcāpyamānena cāpyamānābhyām cāpyamānaiḥ cāpyamānebhiḥ
Dativecāpyamānāya cāpyamānābhyām cāpyamānebhyaḥ
Ablativecāpyamānāt cāpyamānābhyām cāpyamānebhyaḥ
Genitivecāpyamānasya cāpyamānayoḥ cāpyamānānām
Locativecāpyamāne cāpyamānayoḥ cāpyamāneṣu

Compound cāpyamāna -

Adverb -cāpyamānam -cāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria