Declension table of ?cādya

Deva

NeuterSingularDualPlural
Nominativecādyam cādye cādyāni
Vocativecādya cādye cādyāni
Accusativecādyam cādye cādyāni
Instrumentalcādyena cādyābhyām cādyaiḥ
Dativecādyāya cādyābhyām cādyebhyaḥ
Ablativecādyāt cādyābhyām cādyebhyaḥ
Genitivecādyasya cādyayoḥ cādyānām
Locativecādye cādyayoḥ cādyeṣu

Compound cādya -

Adverb -cādyam -cādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria