Declension table of ?cāṣya

Deva

MasculineSingularDualPlural
Nominativecāṣyaḥ cāṣyau cāṣyāḥ
Vocativecāṣya cāṣyau cāṣyāḥ
Accusativecāṣyam cāṣyau cāṣyān
Instrumentalcāṣyeṇa cāṣyābhyām cāṣyaiḥ cāṣyebhiḥ
Dativecāṣyāya cāṣyābhyām cāṣyebhyaḥ
Ablativecāṣyāt cāṣyābhyām cāṣyebhyaḥ
Genitivecāṣyasya cāṣyayoḥ cāṣyāṇām
Locativecāṣye cāṣyayoḥ cāṣyeṣu

Compound cāṣya -

Adverb -cāṣyam -cāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria