Declension table of ?caṣiṣyat

Deva

NeuterSingularDualPlural
Nominativecaṣiṣyat caṣiṣyantī caṣiṣyatī caṣiṣyanti
Vocativecaṣiṣyat caṣiṣyantī caṣiṣyatī caṣiṣyanti
Accusativecaṣiṣyat caṣiṣyantī caṣiṣyatī caṣiṣyanti
Instrumentalcaṣiṣyatā caṣiṣyadbhyām caṣiṣyadbhiḥ
Dativecaṣiṣyate caṣiṣyadbhyām caṣiṣyadbhyaḥ
Ablativecaṣiṣyataḥ caṣiṣyadbhyām caṣiṣyadbhyaḥ
Genitivecaṣiṣyataḥ caṣiṣyatoḥ caṣiṣyatām
Locativecaṣiṣyati caṣiṣyatoḥ caṣiṣyatsu

Adverb -caṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria