Declension table of ?caṣiṣyat

Deva

MasculineSingularDualPlural
Nominativecaṣiṣyan caṣiṣyantau caṣiṣyantaḥ
Vocativecaṣiṣyan caṣiṣyantau caṣiṣyantaḥ
Accusativecaṣiṣyantam caṣiṣyantau caṣiṣyataḥ
Instrumentalcaṣiṣyatā caṣiṣyadbhyām caṣiṣyadbhiḥ
Dativecaṣiṣyate caṣiṣyadbhyām caṣiṣyadbhyaḥ
Ablativecaṣiṣyataḥ caṣiṣyadbhyām caṣiṣyadbhyaḥ
Genitivecaṣiṣyataḥ caṣiṣyatoḥ caṣiṣyatām
Locativecaṣiṣyati caṣiṣyatoḥ caṣiṣyatsu

Compound caṣiṣyat -

Adverb -caṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria