Declension table of ?cṛtyamāna

Deva

NeuterSingularDualPlural
Nominativecṛtyamānam cṛtyamāne cṛtyamānāni
Vocativecṛtyamāna cṛtyamāne cṛtyamānāni
Accusativecṛtyamānam cṛtyamāne cṛtyamānāni
Instrumentalcṛtyamānena cṛtyamānābhyām cṛtyamānaiḥ
Dativecṛtyamānāya cṛtyamānābhyām cṛtyamānebhyaḥ
Ablativecṛtyamānāt cṛtyamānābhyām cṛtyamānebhyaḥ
Genitivecṛtyamānasya cṛtyamānayoḥ cṛtyamānānām
Locativecṛtyamāne cṛtyamānayoḥ cṛtyamāneṣu

Compound cṛtyamāna -

Adverb -cṛtyamānam -cṛtyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria