Declension table of ?cṛptavat

Deva

MasculineSingularDualPlural
Nominativecṛptavān cṛptavantau cṛptavantaḥ
Vocativecṛptavan cṛptavantau cṛptavantaḥ
Accusativecṛptavantam cṛptavantau cṛptavataḥ
Instrumentalcṛptavatā cṛptavadbhyām cṛptavadbhiḥ
Dativecṛptavate cṛptavadbhyām cṛptavadbhyaḥ
Ablativecṛptavataḥ cṛptavadbhyām cṛptavadbhyaḥ
Genitivecṛptavataḥ cṛptavatoḥ cṛptavatām
Locativecṛptavati cṛptavatoḥ cṛptavatsu

Compound cṛptavat -

Adverb -cṛptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria