Declension table of ?cṛpta

Deva

MasculineSingularDualPlural
Nominativecṛptaḥ cṛptau cṛptāḥ
Vocativecṛpta cṛptau cṛptāḥ
Accusativecṛptam cṛptau cṛptān
Instrumentalcṛptena cṛptābhyām cṛptaiḥ cṛptebhiḥ
Dativecṛptāya cṛptābhyām cṛptebhyaḥ
Ablativecṛptāt cṛptābhyām cṛptebhyaḥ
Genitivecṛptasya cṛptayoḥ cṛptānām
Locativecṛpte cṛptayoḥ cṛpteṣu

Compound cṛpta -

Adverb -cṛptam -cṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria