Declension table of ?buddhyapekṣā

Deva

FeminineSingularDualPlural
Nominativebuddhyapekṣā buddhyapekṣe buddhyapekṣāḥ
Vocativebuddhyapekṣe buddhyapekṣe buddhyapekṣāḥ
Accusativebuddhyapekṣām buddhyapekṣe buddhyapekṣāḥ
Instrumentalbuddhyapekṣayā buddhyapekṣābhyām buddhyapekṣābhiḥ
Dativebuddhyapekṣāyai buddhyapekṣābhyām buddhyapekṣābhyaḥ
Ablativebuddhyapekṣāyāḥ buddhyapekṣābhyām buddhyapekṣābhyaḥ
Genitivebuddhyapekṣāyāḥ buddhyapekṣayoḥ buddhyapekṣāṇām
Locativebuddhyapekṣāyām buddhyapekṣayoḥ buddhyapekṣāsu

Adverb -buddhyapekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria