Declension table of ?bububhutsāna

Deva

NeuterSingularDualPlural
Nominativebububhutsānam bububhutsāne bububhutsānāni
Vocativebububhutsāna bububhutsāne bububhutsānāni
Accusativebububhutsānam bububhutsāne bububhutsānāni
Instrumentalbububhutsānena bububhutsānābhyām bububhutsānaiḥ
Dativebububhutsānāya bububhutsānābhyām bububhutsānebhyaḥ
Ablativebububhutsānāt bububhutsānābhyām bububhutsānebhyaḥ
Genitivebububhutsānasya bububhutsānayoḥ bububhutsānānām
Locativebububhutsāne bububhutsānayoḥ bububhutsāneṣu

Compound bububhutsāna -

Adverb -bububhutsānam -bububhutsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria