Declension table of ?bubhukṣantī

Deva

FeminineSingularDualPlural
Nominativebubhukṣantī bubhukṣantyau bubhukṣantyaḥ
Vocativebubhukṣanti bubhukṣantyau bubhukṣantyaḥ
Accusativebubhukṣantīm bubhukṣantyau bubhukṣantīḥ
Instrumentalbubhukṣantyā bubhukṣantībhyām bubhukṣantībhiḥ
Dativebubhukṣantyai bubhukṣantībhyām bubhukṣantībhyaḥ
Ablativebubhukṣantyāḥ bubhukṣantībhyām bubhukṣantībhyaḥ
Genitivebubhukṣantyāḥ bubhukṣantyoḥ bubhukṣantīnām
Locativebubhukṣantyām bubhukṣantyoḥ bubhukṣantīṣu

Compound bubhukṣanti - bubhukṣantī -

Adverb -bubhukṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria