Declension table of ?bubhodiṣamāṇā

Deva

FeminineSingularDualPlural
Nominativebubhodiṣamāṇā bubhodiṣamāṇe bubhodiṣamāṇāḥ
Vocativebubhodiṣamāṇe bubhodiṣamāṇe bubhodiṣamāṇāḥ
Accusativebubhodiṣamāṇām bubhodiṣamāṇe bubhodiṣamāṇāḥ
Instrumentalbubhodiṣamāṇayā bubhodiṣamāṇābhyām bubhodiṣamāṇābhiḥ
Dativebubhodiṣamāṇāyai bubhodiṣamāṇābhyām bubhodiṣamāṇābhyaḥ
Ablativebubhodiṣamāṇāyāḥ bubhodiṣamāṇābhyām bubhodiṣamāṇābhyaḥ
Genitivebubhodiṣamāṇāyāḥ bubhodiṣamāṇayoḥ bubhodiṣamāṇānām
Locativebubhodiṣamāṇāyām bubhodiṣamāṇayoḥ bubhodiṣamāṇāsu

Adverb -bubhodiṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria